PERIODIC TEST SANSKRIT class 9

 

QP : 01


PERIODIC  TEST  1   SANSKRIT

कक्षा     -:   नवमी               विषयः -: संस्कृतम्

समयावधिः -: सार्ध-एकहोरा           पूर्णांकः -:  40

 

खण्डः-   अपठित- अवबोधनं                 अंकाः- 05

प्र.(1) अधोलिखितम् अनुच्छेदं पठित्वा प्रदतानां प्रश्नानाम् उत्तराणि लिखत-

वाराणस्यां पुरा कर्पुरपटको नाम रजकः आसीत् । तस्य गृहे एकः गर्दभः एकः कुक्कुरः च अवसताम् । गर्दभः भारं वहति स्म । कुक्कुरश्च चौरेभ्यः गृहरक्षां करोति स्म । एकदा  रात्रौ एकः चौरः द्रव्याणि हर्तुं तस्य गृहं प्रविष्टः । गर्दभः श्वानम् अकथयत् –“सखे ! भवतः तावदयं व्यापारः तत्किमिति त्वमुच्चैः शब्दं कृत्वा स्वामिनं न जागरयसि ?” कुक्कुरोsवदत्-“ भद्र ! मम नियोगस्य चर्चा त्वया न कर्त्तव्या । किं न जानासि यत् अहं अहर्निशं तस्य गृहरक्षां करोमि । अयं च चिरान्निवृतः ममोपयोगं न जानाति । इदं श्रुत्वा गर्दभः अकथयत्-“त्वं विपत्तौ स्वामिकार्यस्य उपेक्षां करोषि । भवतु, तावत् यथा स्वामी जागरिष्यति तन्मया कर्त्तव्यम्” इत्युक्त्वा सः उच्चैः चीत्कारशब्दं कृतवान् । ततः सः रजकः निद्राभङः कोपात् उत्थाय लगुडेन गर्दभं ताडयामास ।

I. एकपदेन उत्तरत 1


(i) कर्पुरपटको नाम रजकः कुत्र वसति स्म ?

(ii) रजकस्य गृहे कः भारं वहति स्म ?

 


 II. पूर्णवाक्येन उत्तरत- 1x2=2


(i) रजकस्य गृहे कौ अवसताम्  ?

III.निर्देशानुसारं उत्तरत- 2


(i)  वहति स्मइति क्रियायाः कर्तृपदं किम् ?

() कुक्कुरः() गर्दभः () रजकः() चौरः

(ii) ‘अधुनाइति पदस्य विलोमपदं गद्यांशे किं प्रयुक्तम् ?

() उच्चैः() यथा() पुरा () तावत्

(iii)’रात्रिन्दिवम्’ इत्यर्थे अत्र किं पदं प्रयुक्तम्  ?

(अ) रात्रौ (ब) निद्राभङः कोपात् (स)  अहर्निशम्(द) उपेक्षाम्

(iv) ’त्वम् विपत्तौ स्वामिकार्यस्य उपेक्षां करोषि’ अत्र


 

                                      खण्डः रचनात्मकम् कार्यम्  अंक- 5

(2)भवती श्यामला । भवती पितरं प्रति एकं पत्रं लिखति । मञ्जुषायाः उचितानि पदानि चित्वा रिक्तस्थानानि पूरयत--1/2x10 =5

मञ्जूषा

अभवत्, श्रीनगरतः, श्यामला, स्वास्थ्यविषये,अनुजाय, आगत्य, वन्दनानि, पश्चात्, पुस्तकं, कुशलिनी ।

110, बैंक-विहारः

(i).......................

तिथिः- 15 /01/2012

पितृचरणसन्निधौ,

   सादरं(ii).......................।

भवतःपत्रंप्राप्तम्।पत्रंपठित्वाबहुआनन्दः(iii)………………….| अहम् अत्र (iv)………………....।भवतः मातुः च (v)………………………. अधिकं चिन्तयामि । अत्र मम प्रशिक्षणं सम्यक् प्रचलति । भवता दत्तं (vi)............................. आगमनसमये मार्गे एव मया पठितम् । प्रशिक्षणस्य (vii) ……………………. अहं शैक्षिकप्रवासाय  गमिष्यामि । ततः (viii) …………………………गृहम् आगमिष्यामि । एतं विषयं पूज्यमातरम् अपि सूचयतु । मातृचरणयोः अपि मम वन्दनानि(ix)..................... च शुभाशिषः ।

                                                                                                                                  भवदीया प्रियपुत्री

(x)..................

(3) चित्रं दृष्ट्वा मञ्जूषातः पदानि आदाय 10 वाक्यानि रचयत- 1x५=5

 

नदी, वृक्षाः, रजकः, बालौ, क्षालयति, वस्त्राणि, तरतः, शुष्यन्ति, शिलापट्टके , पर्वतः, रमणीयः, कुटीरः

मञ्जूषा

 

No comments:

Post a Comment

मां काली करती हैं असुरों का संघर

माँ काली करती हैं असुरों का संहार, पर असुर कौन है, सोचो ज़रा बार-बार। क्या वह नहीं, जो जीवों का खून बहाते, निर्दोष प्राणियों की बलि चढ़ाते प...